B 332-8 Pañcasvar(ā)jātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/8
Title: Pañcasvar[ā]jātaka
Dimensions: 17.7 x 9.7 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7383
Remarks:
Reel No. B 332-8 Inventory No. 52016
Reel No.: B 332/8
Title Paṃcasvarājātaka ?
Author Prajāpatidāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
Size 17.5 x 9.5 cm
Folios 22
Lines per Folio 7
Foliation figures in upper left-hand and lower rigth-hand margin on the verso, beneath the marginal title: paṃca and svarā.
Place of Deposit NAK
Accession No. 5/7383
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
iṣṭadevaṃ namaskṛtya, gopālaṃ kula(2)daivataṃ ||
śrīprajāpatidāsena, kriyate graṃthasaṃgrahaḥ || 1 ||
navagrahā(3)n namaskṛtya, devīṃ caiva sarasvatīṃ ||
praṇipatya guruṃ kiṃcij-jyotigraṃ(4)the vadāmyahaṃ || 2 ||
sadvaidyakulajātena, parihāraḥ kṛto mayā (5) ||
jyotirvitsu ca sarveṣu, brāmhaṇeṣu viśeṣataḥ || 3 ||
varāha(6)kṛta sūtreṇa, yat kiṃcit kriyate mayā ||
jyotirvvida prapaśyaṃtu (7) grahāṇāṃ suvicārataḥ || 4 || (fol. 1v1–7)
End
ā(8)yurddāyaṃ tathāriṣṭaṃ, yad uktaṃ graṃthasaṃgraha (!) ||
pāpayoge bhaveddhāniḥ (1) śubhayoge śubhaṃ bhavet || 21 ||
saumyadvayatrayeṇāpi, saṃyukte hāya(2)ne pi vā ||
suśubhaṃ tatra vaktavyaṃ, dhanalābho bhave (!) dhruvaṃ || 22 ||
ravi(3)dvayatraye naiva, mahākaṣṭaṃ bhave (!) dhruvaṃ ||
kujaḥ śanis tamas caiva, ta(4)thaiva kuṇḍalītraye || 23 || (fol. 22r6–22v4)
Colophon
|| iti prajāpatidāsakṛtaṃ paṃcasvarājātakaṃ saṃkṣiptaṃ samāptaṃ || || || || (fol. 22v4–5)
Microfilm Details
Reel No. B 332/8
Date of Filming 31-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 27-09-2005
Bibliography