B 332-8 Pañcasvar(ā)jātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/8
Title: Pañcasvar[ā]jātaka
Dimensions: 17.7 x 9.7 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7383
Remarks:


Reel No. B 332-8 Inventory No. 52016

Reel No.: B 332/8

Title Paṃcasvarājātaka ?

Author Prajāpatidāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

Size 17.5 x 9.5 cm

Folios 22

Lines per Folio 7

Foliation figures in upper left-hand and lower rigth-hand margin on the verso, beneath the marginal title: paṃca and svarā.

Place of Deposit NAK

Accession No. 5/7383

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

iṣṭadevaṃ namaskṛtya, gopālaṃ kula(2)daivataṃ ||

śrīprajāpatidāsena, kriyate graṃthasaṃgrahaḥ || 1 ||

navagrahā(3)n namaskṛtya, devīṃ caiva sarasvatīṃ ||

praṇipatya guruṃ kiṃcij-jyotigraṃ(4)the vadāmyahaṃ || 2 ||

sadvaidyakulajātena, parihāraḥ kṛto mayā (5) ||

jyotirvitsu ca sarveṣu, brāmhaṇeṣu viśeṣataḥ || 3 ||

varāha(6)kṛta sūtreṇa, yat kiṃcit kriyate mayā ||

jyotirvvida prapaśyaṃtu (7) grahāṇāṃ suvicārataḥ || 4 || (fol. 1v1–7)

End

ā(8)yurddāyaṃ tathāriṣṭaṃ, yad uktaṃ graṃthasaṃgraha (!) ||

pāpayoge bhaveddhāniḥ (1) śubhayoge śubhaṃ bhavet || 21 ||

saumyadvayatrayeṇāpi, saṃyukte hāya(2)ne pi vā ||

suśubhaṃ tatra vaktavyaṃ, dhanalābho bhave (!) dhruvaṃ || 22 ||

ravi(3)dvayatraye naiva, mahākaṣṭaṃ bhave (!) dhruvaṃ ||

kujaḥ śanis tamas caiva, ta(4)thaiva kuṇḍalītraye || 23 || (fol. 22r6–22v4)

Colophon

|| iti prajāpatidāsakṛtaṃ paṃcasvarājātakaṃ saṃkṣiptaṃ samāptaṃ || || || || (fol. 22v4–5)

Microfilm Details

Reel No. B 332/8

Date of Filming 31-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-09-2005

Bibliography